Original

वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः ।शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥ ५ ॥

Segmented

वेद-उक्तवान् परमो धर्मः स्मृति-शास्त्र-गतः ऽपरः शिष्ट-आचरितः परः प्रोक्तः त्रयः धर्माः सनातनाः

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्मृति स्मृति pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽपरः अपर pos=n,g=m,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
परः पर pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p