Original

सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः ।कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥ ४८ ॥

Segmented

सर्वेषु एव ऋषि-धर्मेषु जेय आत्मा जित-इन्द्रियः काम-क्रोधौ ततः पश्चात् जय्यौ इति मे मतिः

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=m,c=7,n=p
एव एव pos=i
ऋषि ऋषि pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
जेय जि pos=va,g=m,c=1,n=s,f=krtya
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
जय्यौ जि pos=va,g=m,c=1,n=d,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s