Original

एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः ।ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥ ४७ ॥

Segmented

एष चक्रचरैः देवि देव-लोक-चरैः द्विजैः ऋषि-धर्मः सदा चीर्णो यो अन्यः तम् अपि मे शृणु

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
चक्रचरैः चक्रचर pos=n,g=m,c=3,n=p
देवि देवी pos=n,g=f,c=8,n=s
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
चरैः चर pos=a,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
ऋषि ऋषि pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सदा सदा pos=i
चीर्णो चर् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot