Original

तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा ।यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥ ४६ ॥

Segmented

तेषाम् अग्नि-परिष्यन्दः पितृ-देव-अर्चनम् तथा यज्ञानाम् च अपि पञ्चानाम् यजनम् धर्म उच्यते

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्नि अग्नि pos=n,comp=y
परिष्यन्दः परिष्यन्द pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चनम् अर्चन pos=n,g=n,c=1,n=s
तथा तथा pos=i
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
यजनम् यजन pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat