Original

सोमपानां च देवानामूष्मपाणां तथैव च ।उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ॥ ४५ ॥

Segmented

सोमपानाम् च देवानाम् ऊष्मपाणाम् तथा एव च उञ्छन्ति ये समीप-स्थाः स्वभाव-नियमित-इन्द्रियाः

Analysis

Word Lemma Parse
सोमपानाम् सोमप pos=n,g=m,c=6,n=p
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
ऊष्मपाणाम् ऊष्मप pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
उञ्छन्ति उञ्छ् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
समीप समीप pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
स्वभाव स्वभाव pos=n,comp=y
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p