Original

पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि ।संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥ ४४ ॥

Segmented

पितृ-लोक-समीप-स्थाः ते उञ्छन्ति यथाविधि सम्प्रक्षाल-अश्मकुट्टाः च दन्तोलूखलिन् तथा

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
लोक लोक pos=n,comp=y
समीप समीप pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
उञ्छन्ति उञ्छ् pos=v,p=3,n=p,l=lat
यथाविधि यथाविधि pos=i
सम्प्रक्षाल सम्प्रक्षाल pos=n,comp=y
अश्मकुट्टाः अश्मकुट्ट pos=n,g=m,c=1,n=p
pos=i
दन्तोलूखलिन् दन्तोलूखलिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i