Original

ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः ।सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥ ४३ ॥

Segmented

ये तु अन्ये शुद्ध-मनसः दया-धर्म-परायणाः सन्तः चक्रचराः पुण्याः सोम-लोक-चराः च ये

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शुद्ध शुध् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
दया दया pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
चक्रचराः चक्रचर pos=n,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
सोम सोम pos=n,comp=y
लोक लोक pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p