Original

ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये ।द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥ ४२ ॥

Segmented

ते सुरैः समताम् यान्ति सुर-कार्य-अर्थ-सिद्धये द्योतयन्तो दिशः सर्वाः तपसा दग्ध-किल्बिषाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
समताम् समता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
सुर सुर pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
द्योतयन्तो द्योतय् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p