Original

अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः ।तपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥ ४१ ॥

Segmented

अङ्गुष्ठ-पर्व-मात्राः ते स्वेषु अङ्गेषु व्यवस्थिताः तपः-चरणम् ईहन्ते तेषाम् धर्म-फलम् महत्

Analysis

Word Lemma Parse
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
पर्व पर्वन् pos=n,comp=y
मात्राः मात्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्वेषु स्व pos=a,g=n,c=7,n=p
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
तपः तपस् pos=n,comp=y
चरणम् चरण pos=n,g=n,c=2,n=s
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s