Original

मृगनिर्मोकवसनाश्चीरवल्कलवाससः ।निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥ ४० ॥

Segmented

मृग-निर्मोक-वसनाः चीर-वल्कल-वाससः निर्द्वंद्वाः सत्-पथम् प्राप्ता वालखिल्याः तपोधनाः

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
निर्मोक निर्मोक pos=n,comp=y
वसनाः वसन pos=n,g=m,c=1,n=p
चीर चीर pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
निर्द्वंद्वाः निर्द्वंद्व pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p