Original

इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा ।पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥ ४ ॥

Segmented

इमे तु लोक-धर्म-अर्थम् त्रयः सृष्टाः स्वयंभुवा पृथिव्याः सर्जने नित्यम् सृष्टाः तान् अपि मे शृणु

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
तु तु pos=i
लोक लोक pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
सर्जने सर्जन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot