Original

एष तेषां विशुद्धानां फेनपानां तपोधने ।धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥ ३८ ॥

Segmented

एष तेषाम् विशुद्धानाम् फेनपानाम् तपोधने धर्म-चर्या-कृतः मार्गो वालखिल्य-गणे शृणु

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विशुद्धानाम् विशुध् pos=va,g=m,c=6,n=p,f=part
फेनपानाम् फेनप pos=n,g=m,c=6,n=p
तपोधने तपोधन pos=a,g=f,c=8,n=s
धर्म धर्म pos=n,comp=y
चर्या चर्या pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मार्गो मार्ग pos=n,g=m,c=1,n=s
वालखिल्य वालखिल्य pos=n,comp=y
गणे गण pos=n,g=m,c=7,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot