Original

उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् ।अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥ ३७ ॥

Segmented

उञ्छन्ति सततम् तस्मिन् ब्राह्मम् फेन-उत्करम् शुभम् अमृतम् ब्रह्मणा पीतम् मधुरम् प्रसृतम् दिवि

Analysis

Word Lemma Parse
उञ्छन्ति उञ्छ् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
ब्राह्मम् ब्राह्म pos=a,g=m,c=2,n=s
फेन फेन pos=n,comp=y
उत्करम् उत्कर pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
पीतम् पा pos=va,g=n,c=2,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=2,n=s
प्रसृतम् प्रसृ pos=va,g=n,c=2,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s