Original

आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् ।तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥ ३३ ॥

Segmented

आज्य-धूम-उद्भवः गन्धो रुणद्धि इव तपः-वनम् तम् दृष्ट्वा मे मनः प्रीतम् महेश्वर सदा भवेत्

Analysis

Word Lemma Parse
आज्य आज्य pos=n,comp=y
धूम धूम pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
गन्धो गन्ध pos=n,g=m,c=1,n=s
रुणद्धि रुध् pos=v,p=3,n=s,l=lat
इव इव pos=i
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्रीतम् प्री pos=va,g=n,c=1,n=s,f=part
महेश्वर महेश्वर pos=n,g=m,c=8,n=s
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin