Original

ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् ।स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥ ३२ ॥

Segmented

ऋषि-धर्मम् तु धर्म-ज्ञ श्रोतुम् इच्छामि अनुत्तमम् स्पृहा भवति मे नित्यम् तपः-वन-निवासिन्

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
निवासिन् निवासिन् pos=a,g=m,c=7,n=p