Original

उमोवाच ।गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया ।भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ॥ ३१ ॥

Segmented

उमा उवाच गार्हस्थ्यो मोक्ष-धर्मः च सत्-जन-आचरितः त्वया भाषितो मर्त्य-लोकस्य मार्गः श्रेयस्करो महान्

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गार्हस्थ्यो गार्हस्थ्य pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
भाषितो भाष् pos=va,g=m,c=1,n=s,f=part
मर्त्य मर्त्य pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
श्रेयस्करो श्रेयस्कर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s