Original

अतः परतरं नास्ति नाधरं न तिरोऽग्रतः ।अदुःखमसुखं सौम्यमजरामरमव्ययम् ॥ ३० ॥

Segmented

अतः परतरम् न अस्ति न अधरम् न तिरो ऽग्रतः अदुःखम् असुखम् सौम्यम् अजर-अमरम् अव्ययम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
परतरम् परतर pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अधरम् अधर pos=a,g=n,c=1,n=s
pos=i
तिरो तिरस् pos=i
ऽग्रतः अग्रतस् pos=i
अदुःखम् अदुःख pos=a,g=n,c=1,n=s
असुखम् असुख pos=a,g=n,c=1,n=s
सौम्यम् सौम्य pos=a,g=n,c=1,n=s
अजर अजर pos=a,comp=y
अमरम् अमर pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s