Original

तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् ।ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥ ३ ॥

Segmented

तेषाम् इमम् प्रवक्ष्यामि धर्म-कर्म-फल-उदयम् ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
धर्म धर्म pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part