Original

चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः ।हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥ २९ ॥

Segmented

चतुर्विधा भिक्षवः ते कुटी-चर-कृत-उदकः हंसः परमहंसः च यो यः पश्चात् स उत्तमः

Analysis

Word Lemma Parse
चतुर्विधा चतुर्विध pos=a,g=m,c=1,n=p
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुटी कुटी pos=n,comp=y
चर चर pos=a,comp=y
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
हंसः हंस pos=n,g=m,c=1,n=s
परमहंसः परमहंस pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
तद् pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s