Original

एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् ।यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥ २८ ॥

Segmented

एष मोक्ष-विदाम् धर्मो वेद-उक्तवान् सत्-पथः सताम् यो मार्गम् अनुयाति इमम् पदम् तस्य न विद्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सत् सत् pos=a,comp=y
पथः पथ pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुयाति अनुया pos=v,p=3,n=s,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
पदम् पद pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat