Original

न चैकत्र चिरासक्तो न चैकग्रामगोचरः ।युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥ २७ ॥

Segmented

न च एकत्र चिर-आसक्तः न च एक-ग्राम-गोचरः युक्तो हि अटति निर्मुक्तो न च एक-पुलिने शयः

Analysis

Word Lemma Parse
pos=i
pos=i
एकत्र एकत्र pos=i
चिर चिर pos=a,comp=y
आसक्तः आसञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एक एक pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अटति अट् pos=v,p=3,n=s,l=lat
निर्मुक्तो निर्मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एक एक pos=n,comp=y
पुलिने पुलिन pos=n,g=n,c=7,n=s
शयः शय pos=a,g=m,c=1,n=s