Original

स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा ।परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥ २६ ॥

Segmented

स्थाणु-भूतः निराहारो मोक्ष-दृष्टेन कर्मणा परिव्रजति यो युक्तः तस्य धर्मः सनातनः

Analysis

Word Lemma Parse
स्थाणु स्थाणु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
निराहारो निराहार pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
परिव्रजति परिव्रज् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s