Original

विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः ।आत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥ २५ ॥

Segmented

विमुक्तः सर्व-सङ्गेषु स्नेह-बन्धेषु च द्विजः आत्मनि एव आत्मनः भावम् समासज्य अटति द्विजः

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सङ्गेषु सङ्ग pos=n,g=m,c=7,n=p
स्नेह स्नेह pos=n,comp=y
बन्धेषु बन्ध pos=n,g=m,c=7,n=p
pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
समासज्य समासञ्ज् pos=vi
अटति अट् pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s