Original

वृक्षमूलशयो नित्यं शून्यागारनिवेशनः ।नदीपुलिनशायी च नदीतीररतिश्च यः ॥ २४ ॥

Segmented

वृक्ष-मूल-शयः नित्यम् शून्य-आगार-निवेशनः नदी-पुलिन-शायी च नदी-तीर-रतिः च यः

Analysis

Word Lemma Parse
वृक्ष वृक्ष pos=n,comp=y
मूल मूल pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शून्य शून्य pos=a,comp=y
आगार आगार pos=n,comp=y
निवेशनः निवेशन pos=n,g=m,c=1,n=s
नदी नदी pos=n,comp=y
पुलिन पुलिन pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
pos=i
नदी नदी pos=n,comp=y
तीर तीर pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s