Original

अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः ।युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च ॥ २३ ॥

Segmented

अध्यात्म-गत-चित्तः यः तद्-मनाः तद्-परायणः युक्तो योगम् प्रति सदा प्रतिसंख्यानम् एव च

Analysis

Word Lemma Parse
अध्यात्म अध्यात्म pos=n,comp=y
गत गम् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
योगम् योग pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सदा सदा pos=i
प्रतिसंख्यानम् प्रतिसंख्यान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i