Original

सर्वभूतदया धर्मो न चैकग्रामवासिता ।आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ॥ २१ ॥

Segmented

सर्व-भूत-दया धर्मो न च एक-ग्राम-वासि-ता आशा-पाश-विमोक्षः च शस्यते मोक्ष-काङ्क्षिणाम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दया दया pos=n,g=f,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
pos=i
एक एक pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
वासि वासिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
आशा आशा pos=n,comp=y
पाश पाश pos=n,comp=y
विमोक्षः विमोक्ष pos=n,g=m,c=1,n=s
pos=i
शस्यते शंस् pos=v,p=3,n=s,l=lat
मोक्ष मोक्ष pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p