Original

निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः ।तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥ २० ॥

Segmented

निवृत्ति-लक्षणः तु अन्यः धर्मो मोक्ष इति स्मृतः तस्य वृत्तिम् प्रवक्ष्यामि शृणु मे देवि तत्त्वतः

Analysis

Word Lemma Parse
निवृत्ति निवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s