Original

महेश्वर उवाच ।ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना ।लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥ २ ॥

Segmented

महेश्वर उवाच ब्राह्मणा लोक-सारेण सृष्टा धात्रा गुण-अर्थिना लोकान् तारय् कृत्स्नान् मर्त्येषु क्षितिदेवताः

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
सारेण सार pos=n,g=m,c=3,n=s
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
गुण गुण pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
तारय् तारय् pos=vi
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
क्षितिदेवताः क्षितिदेवता pos=n,g=f,c=1,n=p