Original

प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते ।तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥ १६ ॥

Segmented

प्रवृत्ति-लक्षणः धर्मो गृहस्थेषु विधीयते तम् अहम् कीर्तयिष्यामि सर्व-भूत-हितम् शुभम्

Analysis

Word Lemma Parse
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
गृहस्थेषु गृहस्थ pos=n,g=m,c=7,n=p
विधीयते विधा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s