Original

सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ।शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ॥ १५ ॥

Segmented

सर्व-आतिथ्यम् त्रिवर्गस्य यथाशक्ति दिवानिशम् शूद्र-धर्मः समाख्यातः त्रि-वर्ण-परिचारणम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
यथाशक्ति यथाशक्ति pos=i
दिवानिशम् दिवानिशम् pos=i
शूद्र शूद्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
समाख्यातः समाख्या pos=va,g=m,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
परिचारणम् परिचारण pos=n,g=n,c=1,n=s