Original

प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च ।सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥ १४ ॥

Segmented

प्रातः उत्थाय च आचम्य भोजनेन उपमन्त्र्य च सत्कृत्य अनुव्रजेत् यः च तस्य धर्मः सनातनः

Analysis

Word Lemma Parse
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
pos=i
आचम्य आचम् pos=vi
भोजनेन भोजन pos=n,g=n,c=3,n=s
उपमन्त्र्य उपमन्त्रय् pos=vi
pos=i
सत्कृत्य सत्कृ pos=vi
अनुव्रजेत् अनुव्रज् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s