Original

पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा ।दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥ १३ ॥

Segmented

पाद्यम् अर्घ्यम् यथान्यायम् आसनम् शयनम् तथा दीपम् प्रतिश्रयम् च अपि यो ददाति स धार्मिकः

Analysis

Word Lemma Parse
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
तथा तथा pos=i
दीपम् दीप pos=n,g=m,c=2,n=s
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s