Original

अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा ।अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥ १२ ॥

Segmented

अमानी च सदा अजिह्मः स्निग्ध-वाणी-प्रदः तथा अतिथि-अभ्यागम्-रतिः शेष-अन्न-कृत-भोजनः

Analysis

Word Lemma Parse
अमानी अमानिन् pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
अजिह्मः अजिह्म pos=a,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
वाणी वाणी pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
तथा तथा pos=i
अतिथि अतिथि pos=n,comp=y
अभ्यागम् अभ्यागम् pos=va,comp=y,f=part
रतिः रति pos=n,g=m,c=1,n=s
शेष शेष pos=n,comp=y
अन्न अन्न pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s