Original

पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः ।दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥ ११ ॥

Segmented

पञ्चयज्ञ-विशुद्ध-आत्मा सत्य-वाच् अनसूयकः दाता ब्राह्मण-सत्कर्ता सु संमृष्ट-निवेशनः

Analysis

Word Lemma Parse
पञ्चयज्ञ पञ्चयज्ञ pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्कर्ता सत्कर्तृ pos=a,g=m,c=1,n=s
सु सु pos=i
संमृष्ट सम्मृज् pos=va,comp=y,f=part
निवेशनः निवेशन pos=n,g=m,c=1,n=s