Original

अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः ।गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ॥ १० ॥

Segmented

अयम् तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः गृहस्थ-ता विशुद्धानाम् धर्मस्य निचयो महान्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
सत्सु सत् pos=a,g=m,c=7,n=p
नित्यशः नित्यशस् pos=i
गृहस्थ गृहस्थ pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
विशुद्धानाम् विशुध् pos=va,g=m,c=6,n=p,f=part
धर्मस्य धर्म pos=n,g=m,c=6,n=s
निचयो निचय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s