Original

उमोवाच ।उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः ।सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥ १ ॥

Segmented

उमा उवाच उक्ताः त्वया पृथक् धर्माः चातुर्वर्ण्य-हिताः शुभाः सर्व-व्यापी तु यो धर्मो भगवत् तम् ब्रवीहि मे

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पृथक् पृथक् pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
चातुर्वर्ण्य चातुर्वर्ण्य pos=n,comp=y
हिताः हित pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
व्यापी व्यापिन् pos=a,g=m,c=1,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s