Original

यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु ।रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु ॥ ९ ॥

Segmented

यः च गो वृषभ-अङ्कस्य प्रभावः तम् च मे शृणु रुद्राण्याः संशयो यः च दम्पत्योः तम् च मे शृणु

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
गो गो pos=i
वृषभ वृषभ pos=n,comp=y
अङ्कस्य अङ्क pos=n,g=m,c=6,n=s
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
रुद्राण्याः रुद्राणी pos=n,g=f,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
दम्पत्योः दम्पति pos=n,g=m,c=6,n=d
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot