Original

हन्त ते कथयिष्यामि कथामतिमनोरमाम् ।अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ॥ ८ ॥

Segmented

हन्त ते कथयिष्यामि कथाम् अति मनोरमाम् अस्य विष्णोः पुरा राजन् प्रभावो ऽयम् मया श्रुतः

Analysis

Word Lemma Parse
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
कथाम् कथा pos=n,g=f,c=2,n=s
अति अति pos=i
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part