Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः ।भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ॥ ७ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा स्नेहाद् आगत-सम्भ्रमः भीष्मो भागीरथी-पुत्रः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
भागीरथी भागीरथी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan