Original

अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः ।भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ॥ ६ ॥

Segmented

अस्य च एव समक्षम् त्वम् पार्थिवानाम् च सर्वशः भ्रातॄणाम् च प्रिय-अर्थम् मे स्नेहाद् भाषितुम् अर्हसि

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
समक्षम् समक्ष pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
भाषितुम् भाष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat