Original

एवमुक्तः स मुनिभिर्नारदो भगवानृषिः ।कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ॥ ५० ॥

Segmented

एवम् उक्तः स मुनिभिः नारदो भगवान् ऋषिः कथयामास देव-ऋषिः पूर्व-वृत्ताम् कथाम् शुभाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
वृत्ताम् वृत् pos=va,g=f,c=2,n=s,f=part
कथाम् कथा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s