Original

अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः ।भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥ ५ ॥

Segmented

अयम् नारायणः श्रीमान् सर्व-पार्थिव-संमतः भवन्तम् बहु-मानेन प्रश्रयेण च सेवते

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पार्थिव पार्थिव pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
मानेन मान pos=n,g=m,c=3,n=s
प्रश्रयेण प्रश्रय pos=n,g=m,c=3,n=s
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat