Original

तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः ।यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ॥ ४९ ॥

Segmented

तद् भवान् ऋषि-संघस्य हित-अर्थम् सर्व-चोदितः यथादृष्टम् हृषीकेशे सर्वम् आख्यातुम् अर्हति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
संघस्य संघ pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
यथादृष्टम् यथादृष्टम् pos=i
हृषीकेशे हृषीकेश pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat