Original

यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो ।अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ॥ ४८ ॥

Segmented

यद् आश्चर्यम् अचिन्त्यम् च गिरौ हिमवति प्रभो अनुभूतम् मुनि-गणैः तीर्थ-यात्रा-परायणैः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
pos=i
गिरौ गिरि pos=n,g=m,c=7,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
परायणैः परायण pos=n,g=m,c=3,n=p