Original

ततो मुनिगणाः सर्वे नारदं देवदर्शनम् ।तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥ ४७ ॥

Segmented

ततो मुनि-गणाः सर्वे नारदम् देवदर्शनम् तदा नियोजयामासुः वचने वाक्य-कोविदम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुनि मुनि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नारदम् नारद pos=n,g=m,c=2,n=s
देवदर्शनम् देवदर्शन pos=n,g=m,c=2,n=s
तदा तदा pos=i
नियोजयामासुः नियोजय् pos=v,p=3,n=p,l=lit
वचने वचन pos=n,g=n,c=7,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s