Original

वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे ।वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥ ४६ ॥

Segmented

वर्धयन्तः तथा एव अन्ये पूजयन्तः तथा अपरे वाग्भिः ऋच्-भूषित-अर्थाभिः स्तुवन्तो मधुसूदनम्

Analysis

Word Lemma Parse
वर्धयन्तः वर्धय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पूजयन्तः पूजय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
ऋच् ऋच् pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
अर्थाभिः अर्थ pos=n,g=f,c=3,n=p
स्तुवन्तो स्तु pos=va,g=m,c=1,n=p,f=part
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s