Original

ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ ।नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ॥ ४५ ॥

Segmented

ततो मुनि-गणाः सर्वे प्रश्रिताः कृष्ण-संनिधौ नेत्रैः पद्म-दल-प्रख्यैः अपश्यन्त जनार्दनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुनि मुनि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रश्रिताः प्रश्रित pos=a,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
पद्म पद्म pos=n,comp=y
दल दल pos=n,comp=y
प्रख्यैः प्रख्य pos=a,g=n,c=3,n=p
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s