Original

तदहं सज्जनमुखान्निःसृतं तत्समागमे ।कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ॥ ४४ ॥

Segmented

तद् अहम् सत्-जन-मुखात् निःसृतम् तद्-समागमे कथयिष्यामि अहरहः बुद्धि-दीप-करम् नृणाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
निःसृतम् निःसृ pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
अहरहः अहरहर् pos=i
बुद्धि बुद्धि pos=n,comp=y
दीप दीप pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
नृणाम् नृ pos=n,g=,c=6,n=p