Original

श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः ।चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥ ४३ ॥

Segmented

श्रद्धेयः कथितो हि अर्थः सत्-जन-श्रवणम् गतः चिरम् तिष्ठति मेदिन्याम् शैले लेख्यम् इव अर्पितम्

Analysis

Word Lemma Parse
श्रद्धेयः श्रद्धा pos=va,g=m,c=1,n=s,f=krtya
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
श्रवणम् श्रवण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
शैले शैल pos=n,g=m,c=7,n=s
लेख्यम् लेख्य pos=n,g=n,c=1,n=s
इव इव pos=i
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part