Original

प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते ।न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ॥ ४२ ॥

Segmented

प्रकृतिः सा मम परा न क्वचित् प्रतिहन्यते न च आत्म-गतम् ऐश्वर्यम् आश्चर्यम् प्रतिभाति मे

Analysis

Word Lemma Parse
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
परा पर pos=n,g=f,c=1,n=s
pos=i
क्वचित् क्वचिद् pos=i
प्रतिहन्यते प्रतिहन् pos=v,p=3,n=s,l=lat
pos=i
pos=i
आत्म आत्मन् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s